Declension table of ?prāsādālaṅkāralakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāsādālaṅkāralakṣaṇam | prāsādālaṅkāralakṣaṇe | prāsādālaṅkāralakṣaṇāni |
Vocative | prāsādālaṅkāralakṣaṇa | prāsādālaṅkāralakṣaṇe | prāsādālaṅkāralakṣaṇāni |
Accusative | prāsādālaṅkāralakṣaṇam | prāsādālaṅkāralakṣaṇe | prāsādālaṅkāralakṣaṇāni |
Instrumental | prāsādālaṅkāralakṣaṇena | prāsādālaṅkāralakṣaṇābhyām | prāsādālaṅkāralakṣaṇaiḥ |
Dative | prāsādālaṅkāralakṣaṇāya | prāsādālaṅkāralakṣaṇābhyām | prāsādālaṅkāralakṣaṇebhyaḥ |
Ablative | prāsādālaṅkāralakṣaṇāt | prāsādālaṅkāralakṣaṇābhyām | prāsādālaṅkāralakṣaṇebhyaḥ |
Genitive | prāsādālaṅkāralakṣaṇasya | prāsādālaṅkāralakṣaṇayoḥ | prāsādālaṅkāralakṣaṇānām |
Locative | prāsādālaṅkāralakṣaṇe | prāsādālaṅkāralakṣaṇayoḥ | prāsādālaṅkāralakṣaṇeṣu |