Declension table of ?prāguṇyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāguṇyam | prāguṇye | prāguṇyāni |
Vocative | prāguṇya | prāguṇye | prāguṇyāni |
Accusative | prāguṇyam | prāguṇye | prāguṇyāni |
Instrumental | prāguṇyena | prāguṇyābhyām | prāguṇyaiḥ |
Dative | prāguṇyāya | prāguṇyābhyām | prāguṇyebhyaḥ |
Ablative | prāguṇyāt | prāguṇyābhyām | prāguṇyebhyaḥ |
Genitive | prāguṇyasya | prāguṇyayoḥ | prāguṇyānām |
Locative | prāguṇye | prāguṇyayoḥ | prāguṇyeṣu |