Declension table of ?prāgdiśīya

Deva

NeuterSingularDualPlural
Nominativeprāgdiśīyam prāgdiśīye prāgdiśīyāni
Vocativeprāgdiśīya prāgdiśīye prāgdiśīyāni
Accusativeprāgdiśīyam prāgdiśīye prāgdiśīyāni
Instrumentalprāgdiśīyena prāgdiśīyābhyām prāgdiśīyaiḥ
Dativeprāgdiśīyāya prāgdiśīyābhyām prāgdiśīyebhyaḥ
Ablativeprāgdiśīyāt prāgdiśīyābhyām prāgdiśīyebhyaḥ
Genitiveprāgdiśīyasya prāgdiśīyayoḥ prāgdiśīyānām
Locativeprāgdiśīye prāgdiśīyayoḥ prāgdiśīyeṣu

Compound prāgdiśīya -

Adverb -prāgdiśīyam -prāgdiśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria