Declension table of ?prādoṣikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādoṣikam | prādoṣike | prādoṣikāṇi |
Vocative | prādoṣika | prādoṣike | prādoṣikāṇi |
Accusative | prādoṣikam | prādoṣike | prādoṣikāṇi |
Instrumental | prādoṣikeṇa | prādoṣikābhyām | prādoṣikaiḥ |
Dative | prādoṣikāya | prādoṣikābhyām | prādoṣikebhyaḥ |
Ablative | prādoṣikāt | prādoṣikābhyām | prādoṣikebhyaḥ |
Genitive | prādoṣikasya | prādoṣikayoḥ | prādoṣikāṇām |
Locative | prādoṣike | prādoṣikayoḥ | prādoṣikeṣu |