Declension table of ?prādhvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādhvanam | prādhvane | prādhvanāni |
Vocative | prādhvana | prādhvane | prādhvanāni |
Accusative | prādhvanam | prādhvane | prādhvanāni |
Instrumental | prādhvanena | prādhvanābhyām | prādhvanaiḥ |
Dative | prādhvanāya | prādhvanābhyām | prādhvanebhyaḥ |
Ablative | prādhvanāt | prādhvanābhyām | prādhvanebhyaḥ |
Genitive | prādhvanasya | prādhvanayoḥ | prādhvanānām |
Locative | prādhvane | prādhvanayoḥ | prādhvaneṣu |