Declension table of ?prācaṇḍyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prācaṇḍyam | prācaṇḍye | prācaṇḍyāni |
Vocative | prācaṇḍya | prācaṇḍye | prācaṇḍyāni |
Accusative | prācaṇḍyam | prācaṇḍye | prācaṇḍyāni |
Instrumental | prācaṇḍyena | prācaṇḍyābhyām | prācaṇḍyaiḥ |
Dative | prācaṇḍyāya | prācaṇḍyābhyām | prācaṇḍyebhyaḥ |
Ablative | prācaṇḍyāt | prācaṇḍyābhyām | prācaṇḍyebhyaḥ |
Genitive | prācaṇḍyasya | prācaṇḍyayoḥ | prācaṇḍyānām |
Locative | prācaṇḍye | prācaṇḍyayoḥ | prācaṇḍyeṣu |