Declension table of ?praṇudaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇudam | praṇude | praṇudāni |
Vocative | praṇuda | praṇude | praṇudāni |
Accusative | praṇudam | praṇude | praṇudāni |
Instrumental | praṇudena | praṇudābhyām | praṇudaiḥ |
Dative | praṇudāya | praṇudābhyām | praṇudebhyaḥ |
Ablative | praṇudāt | praṇudābhyām | praṇudebhyaḥ |
Genitive | praṇudasya | praṇudayoḥ | praṇudānām |
Locative | praṇude | praṇudayoḥ | praṇudeṣu |