Declension table of ?piyālabījaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piyālabījam | piyālabīje | piyālabījāni |
Vocative | piyālabīja | piyālabīje | piyālabījāni |
Accusative | piyālabījam | piyālabīje | piyālabījāni |
Instrumental | piyālabījena | piyālabījābhyām | piyālabījaiḥ |
Dative | piyālabījāya | piyālabījābhyām | piyālabījebhyaḥ |
Ablative | piyālabījāt | piyālabījābhyām | piyālabījebhyaḥ |
Genitive | piyālabījasya | piyālabījayoḥ | piyālabījānām |
Locative | piyālabīje | piyālabījayoḥ | piyālabījeṣu |