Declension table of ?pitṛdaivataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pitṛdaivatam | pitṛdaivate | pitṛdaivatāni |
Vocative | pitṛdaivata | pitṛdaivate | pitṛdaivatāni |
Accusative | pitṛdaivatam | pitṛdaivate | pitṛdaivatāni |
Instrumental | pitṛdaivatena | pitṛdaivatābhyām | pitṛdaivataiḥ |
Dative | pitṛdaivatāya | pitṛdaivatābhyām | pitṛdaivatebhyaḥ |
Ablative | pitṛdaivatāt | pitṛdaivatābhyām | pitṛdaivatebhyaḥ |
Genitive | pitṛdaivatasya | pitṛdaivatayoḥ | pitṛdaivatānām |
Locative | pitṛdaivate | pitṛdaivatayoḥ | pitṛdaivateṣu |