Declension table of ?pippalīvardhamānakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pippalīvardhamānakam | pippalīvardhamānake | pippalīvardhamānakāni |
Vocative | pippalīvardhamānaka | pippalīvardhamānake | pippalīvardhamānakāni |
Accusative | pippalīvardhamānakam | pippalīvardhamānake | pippalīvardhamānakāni |
Instrumental | pippalīvardhamānakena | pippalīvardhamānakābhyām | pippalīvardhamānakaiḥ |
Dative | pippalīvardhamānakāya | pippalīvardhamānakābhyām | pippalīvardhamānakebhyaḥ |
Ablative | pippalīvardhamānakāt | pippalīvardhamānakābhyām | pippalīvardhamānakebhyaḥ |
Genitive | pippalīvardhamānakasya | pippalīvardhamānakayoḥ | pippalīvardhamānakānām |
Locative | pippalīvardhamānake | pippalīvardhamānakayoḥ | pippalīvardhamānakeṣu |