Declension table of ?pipīlikamadhyamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pipīlikamadhyamam | pipīlikamadhyame | pipīlikamadhyamāni |
Vocative | pipīlikamadhyama | pipīlikamadhyame | pipīlikamadhyamāni |
Accusative | pipīlikamadhyamam | pipīlikamadhyame | pipīlikamadhyamāni |
Instrumental | pipīlikamadhyamena | pipīlikamadhyamābhyām | pipīlikamadhyamaiḥ |
Dative | pipīlikamadhyamāya | pipīlikamadhyamābhyām | pipīlikamadhyamebhyaḥ |
Ablative | pipīlikamadhyamāt | pipīlikamadhyamābhyām | pipīlikamadhyamebhyaḥ |
Genitive | pipīlikamadhyamasya | pipīlikamadhyamayoḥ | pipīlikamadhyamānām |
Locative | pipīlikamadhyame | pipīlikamadhyamayoḥ | pipīlikamadhyameṣu |