Declension table of ?pīvasvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīvasvat | pīvasvantī pīvasvatī | pīvasvanti |
Vocative | pīvasvat | pīvasvantī pīvasvatī | pīvasvanti |
Accusative | pīvasvat | pīvasvantī pīvasvatī | pīvasvanti |
Instrumental | pīvasvatā | pīvasvadbhyām | pīvasvadbhiḥ |
Dative | pīvasvate | pīvasvadbhyām | pīvasvadbhyaḥ |
Ablative | pīvasvataḥ | pīvasvadbhyām | pīvasvadbhyaḥ |
Genitive | pīvasvataḥ | pīvasvatoḥ | pīvasvatām |
Locative | pīvasvati | pīvasvatoḥ | pīvasvatsu |