Declension table of ?piṅgalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgalatvam | piṅgalatve | piṅgalatvāni |
Vocative | piṅgalatva | piṅgalatve | piṅgalatvāni |
Accusative | piṅgalatvam | piṅgalatve | piṅgalatvāni |
Instrumental | piṅgalatvena | piṅgalatvābhyām | piṅgalatvaiḥ |
Dative | piṅgalatvāya | piṅgalatvābhyām | piṅgalatvebhyaḥ |
Ablative | piṅgalatvāt | piṅgalatvābhyām | piṅgalatvebhyaḥ |
Genitive | piṅgalatvasya | piṅgalatvayoḥ | piṅgalatvānām |
Locative | piṅgalatve | piṅgalatvayoḥ | piṅgalatveṣu |