Declension table of piṣṭapeṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṣṭapeṣaṇam | piṣṭapeṣaṇe | piṣṭapeṣaṇāni |
Vocative | piṣṭapeṣaṇa | piṣṭapeṣaṇe | piṣṭapeṣaṇāni |
Accusative | piṣṭapeṣaṇam | piṣṭapeṣaṇe | piṣṭapeṣaṇāni |
Instrumental | piṣṭapeṣaṇena | piṣṭapeṣaṇābhyām | piṣṭapeṣaṇaiḥ |
Dative | piṣṭapeṣaṇāya | piṣṭapeṣaṇābhyām | piṣṭapeṣaṇebhyaḥ |
Ablative | piṣṭapeṣaṇāt | piṣṭapeṣaṇābhyām | piṣṭapeṣaṇebhyaḥ |
Genitive | piṣṭapeṣaṇasya | piṣṭapeṣaṇayoḥ | piṣṭapeṣaṇānām |
Locative | piṣṭapeṣaṇe | piṣṭapeṣaṇayoḥ | piṣṭapeṣaṇeṣu |