Declension table of ?piṇḍitamūlyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍitamūlyam | piṇḍitamūlye | piṇḍitamūlyāni |
Vocative | piṇḍitamūlya | piṇḍitamūlye | piṇḍitamūlyāni |
Accusative | piṇḍitamūlyam | piṇḍitamūlye | piṇḍitamūlyāni |
Instrumental | piṇḍitamūlyena | piṇḍitamūlyābhyām | piṇḍitamūlyaiḥ |
Dative | piṇḍitamūlyāya | piṇḍitamūlyābhyām | piṇḍitamūlyebhyaḥ |
Ablative | piṇḍitamūlyāt | piṇḍitamūlyābhyām | piṇḍitamūlyebhyaḥ |
Genitive | piṇḍitamūlyasya | piṇḍitamūlyayoḥ | piṇḍitamūlyānām |
Locative | piṇḍitamūlye | piṇḍitamūlyayoḥ | piṇḍitamūlyeṣu |