Declension table of ?piṇḍabhājDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍabhāk | piṇḍabhājī | piṇḍabhāñji |
Vocative | piṇḍabhāk | piṇḍabhājī | piṇḍabhāñji |
Accusative | piṇḍabhāk | piṇḍabhājī | piṇḍabhāñji |
Instrumental | piṇḍabhājā | piṇḍabhāgbhyām | piṇḍabhāgbhiḥ |
Dative | piṇḍabhāje | piṇḍabhāgbhyām | piṇḍabhāgbhyaḥ |
Ablative | piṇḍabhājaḥ | piṇḍabhāgbhyām | piṇḍabhāgbhyaḥ |
Genitive | piṇḍabhājaḥ | piṇḍabhājoḥ | piṇḍabhājām |
Locative | piṇḍabhāji | piṇḍabhājoḥ | piṇḍabhākṣu |