Declension table of ?phutkārarandhraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | phutkārarandhram | phutkārarandhre | phutkārarandhrāṇi |
Vocative | phutkārarandhra | phutkārarandhre | phutkārarandhrāṇi |
Accusative | phutkārarandhram | phutkārarandhre | phutkārarandhrāṇi |
Instrumental | phutkārarandhreṇa | phutkārarandhrābhyām | phutkārarandhraiḥ |
Dative | phutkārarandhrāya | phutkārarandhrābhyām | phutkārarandhrebhyaḥ |
Ablative | phutkārarandhrāt | phutkārarandhrābhyām | phutkārarandhrebhyaḥ |
Genitive | phutkārarandhrasya | phutkārarandhrayoḥ | phutkārarandhrāṇām |
Locative | phutkārarandhre | phutkārarandhrayoḥ | phutkārarandhreṣu |