Declension table of ?phalāpetaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | phalāpetam | phalāpete | phalāpetāni |
Vocative | phalāpeta | phalāpete | phalāpetāni |
Accusative | phalāpetam | phalāpete | phalāpetāni |
Instrumental | phalāpetena | phalāpetābhyām | phalāpetaiḥ |
Dative | phalāpetāya | phalāpetābhyām | phalāpetebhyaḥ |
Ablative | phalāpetāt | phalāpetābhyām | phalāpetebhyaḥ |
Genitive | phalāpetasya | phalāpetayoḥ | phalāpetānām |
Locative | phalāpete | phalāpetayoḥ | phalāpeteṣu |