Declension table of ?phalānveṣin

Deva

NeuterSingularDualPlural
Nominativephalānveṣi phalānveṣiṇī phalānveṣīṇi
Vocativephalānveṣin phalānveṣi phalānveṣiṇī phalānveṣīṇi
Accusativephalānveṣi phalānveṣiṇī phalānveṣīṇi
Instrumentalphalānveṣiṇā phalānveṣibhyām phalānveṣibhiḥ
Dativephalānveṣiṇe phalānveṣibhyām phalānveṣibhyaḥ
Ablativephalānveṣiṇaḥ phalānveṣibhyām phalānveṣibhyaḥ
Genitivephalānveṣiṇaḥ phalānveṣiṇoḥ phalānveṣiṇām
Locativephalānveṣiṇi phalānveṣiṇoḥ phalānveṣiṣu

Compound phalānveṣi -

Adverb -phalānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria