Declension table of ?peṣaṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṣaṇavat | peṣaṇavantī peṣaṇavatī | peṣaṇavanti |
Vocative | peṣaṇavat | peṣaṇavantī peṣaṇavatī | peṣaṇavanti |
Accusative | peṣaṇavat | peṣaṇavantī peṣaṇavatī | peṣaṇavanti |
Instrumental | peṣaṇavatā | peṣaṇavadbhyām | peṣaṇavadbhiḥ |
Dative | peṣaṇavate | peṣaṇavadbhyām | peṣaṇavadbhyaḥ |
Ablative | peṣaṇavataḥ | peṣaṇavadbhyām | peṣaṇavadbhyaḥ |
Genitive | peṣaṇavataḥ | peṣaṇavatoḥ | peṣaṇavatām |
Locative | peṣaṇavati | peṣaṇavatoḥ | peṣaṇavatsu |