Declension table of ?pañcaśūraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaśūraṇam | pañcaśūraṇe | pañcaśūraṇāni |
Vocative | pañcaśūraṇa | pañcaśūraṇe | pañcaśūraṇāni |
Accusative | pañcaśūraṇam | pañcaśūraṇe | pañcaśūraṇāni |
Instrumental | pañcaśūraṇena | pañcaśūraṇābhyām | pañcaśūraṇaiḥ |
Dative | pañcaśūraṇāya | pañcaśūraṇābhyām | pañcaśūraṇebhyaḥ |
Ablative | pañcaśūraṇāt | pañcaśūraṇābhyām | pañcaśūraṇebhyaḥ |
Genitive | pañcaśūraṇasya | pañcaśūraṇayoḥ | pañcaśūraṇānām |
Locative | pañcaśūraṇe | pañcaśūraṇayoḥ | pañcaśūraṇeṣu |