Declension table of ?pañcavidhanāmabhāṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcavidhanāmabhāṣyam | pañcavidhanāmabhāṣye | pañcavidhanāmabhāṣyāṇi |
Vocative | pañcavidhanāmabhāṣya | pañcavidhanāmabhāṣye | pañcavidhanāmabhāṣyāṇi |
Accusative | pañcavidhanāmabhāṣyam | pañcavidhanāmabhāṣye | pañcavidhanāmabhāṣyāṇi |
Instrumental | pañcavidhanāmabhāṣyeṇa | pañcavidhanāmabhāṣyābhyām | pañcavidhanāmabhāṣyaiḥ |
Dative | pañcavidhanāmabhāṣyāya | pañcavidhanāmabhāṣyābhyām | pañcavidhanāmabhāṣyebhyaḥ |
Ablative | pañcavidhanāmabhāṣyāt | pañcavidhanāmabhāṣyābhyām | pañcavidhanāmabhāṣyebhyaḥ |
Genitive | pañcavidhanāmabhāṣyasya | pañcavidhanāmabhāṣyayoḥ | pañcavidhanāmabhāṣyāṇām |
Locative | pañcavidhanāmabhāṣye | pañcavidhanāmabhāṣyayoḥ | pañcavidhanāmabhāṣyeṣu |