Declension table of ?pañcavali

Deva

NeuterSingularDualPlural
Nominativepañcavali pañcavalinī pañcavalīni
Vocativepañcavali pañcavalinī pañcavalīni
Accusativepañcavali pañcavalinī pañcavalīni
Instrumentalpañcavalinā pañcavalibhyām pañcavalibhiḥ
Dativepañcavaline pañcavalibhyām pañcavalibhyaḥ
Ablativepañcavalinaḥ pañcavalibhyām pañcavalibhyaḥ
Genitivepañcavalinaḥ pañcavalinoḥ pañcavalīnām
Locativepañcavalini pañcavalinoḥ pañcavaliṣu

Compound pañcavali -

Adverb -pañcavali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria