Declension table of ?pañcatattvātmakastotraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcatattvātmakastotram | pañcatattvātmakastotre | pañcatattvātmakastotrāṇi |
Vocative | pañcatattvātmakastotra | pañcatattvātmakastotre | pañcatattvātmakastotrāṇi |
Accusative | pañcatattvātmakastotram | pañcatattvātmakastotre | pañcatattvātmakastotrāṇi |
Instrumental | pañcatattvātmakastotreṇa | pañcatattvātmakastotrābhyām | pañcatattvātmakastotraiḥ |
Dative | pañcatattvātmakastotrāya | pañcatattvātmakastotrābhyām | pañcatattvātmakastotrebhyaḥ |
Ablative | pañcatattvātmakastotrāt | pañcatattvātmakastotrābhyām | pañcatattvātmakastotrebhyaḥ |
Genitive | pañcatattvātmakastotrasya | pañcatattvātmakastotrayoḥ | pañcatattvātmakastotrāṇām |
Locative | pañcatattvātmakastotre | pañcatattvātmakastotrayoḥ | pañcatattvātmakastotreṣu |