Declension table of ?pañcasrotasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcasrotaḥ | pañcasrotasī | pañcasrotāṃsi |
Vocative | pañcasrotaḥ | pañcasrotasī | pañcasrotāṃsi |
Accusative | pañcasrotaḥ | pañcasrotasī | pañcasrotāṃsi |
Instrumental | pañcasrotasā | pañcasrotobhyām | pañcasrotobhiḥ |
Dative | pañcasrotase | pañcasrotobhyām | pañcasrotobhyaḥ |
Ablative | pañcasrotasaḥ | pañcasrotobhyām | pañcasrotobhyaḥ |
Genitive | pañcasrotasaḥ | pañcasrotasoḥ | pañcasrotasām |
Locative | pañcasrotasi | pañcasrotasoḥ | pañcasrotaḥsu |