Declension table of ?pañcaputraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaputram | pañcaputre | pañcaputrāṇi |
Vocative | pañcaputra | pañcaputre | pañcaputrāṇi |
Accusative | pañcaputram | pañcaputre | pañcaputrāṇi |
Instrumental | pañcaputreṇa | pañcaputrābhyām | pañcaputraiḥ |
Dative | pañcaputrāya | pañcaputrābhyām | pañcaputrebhyaḥ |
Ablative | pañcaputrāt | pañcaputrābhyām | pañcaputrebhyaḥ |
Genitive | pañcaputrasya | pañcaputrayoḥ | pañcaputrāṇām |
Locative | pañcaputre | pañcaputrayoḥ | pañcaputreṣu |