Declension table of ?pañcapalikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcapalikam | pañcapalike | pañcapalikāni |
Vocative | pañcapalika | pañcapalike | pañcapalikāni |
Accusative | pañcapalikam | pañcapalike | pañcapalikāni |
Instrumental | pañcapalikena | pañcapalikābhyām | pañcapalikaiḥ |
Dative | pañcapalikāya | pañcapalikābhyām | pañcapalikebhyaḥ |
Ablative | pañcapalikāt | pañcapalikābhyām | pañcapalikebhyaḥ |
Genitive | pañcapalikasya | pañcapalikayoḥ | pañcapalikānām |
Locative | pañcapalike | pañcapalikayoḥ | pañcapalikeṣu |