Declension table of ?pañcapakṣiśāstraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcapakṣiśāstram | pañcapakṣiśāstre | pañcapakṣiśāstrāṇi |
Vocative | pañcapakṣiśāstra | pañcapakṣiśāstre | pañcapakṣiśāstrāṇi |
Accusative | pañcapakṣiśāstram | pañcapakṣiśāstre | pañcapakṣiśāstrāṇi |
Instrumental | pañcapakṣiśāstreṇa | pañcapakṣiśāstrābhyām | pañcapakṣiśāstraiḥ |
Dative | pañcapakṣiśāstrāya | pañcapakṣiśāstrābhyām | pañcapakṣiśāstrebhyaḥ |
Ablative | pañcapakṣiśāstrāt | pañcapakṣiśāstrābhyām | pañcapakṣiśāstrebhyaḥ |
Genitive | pañcapakṣiśāstrasya | pañcapakṣiśāstrayoḥ | pañcapakṣiśāstrāṇām |
Locative | pañcapakṣiśāstre | pañcapakṣiśāstrayoḥ | pañcapakṣiśāstreṣu |