Declension table of ?pañcapakṣiśāstra

Deva

NeuterSingularDualPlural
Nominativepañcapakṣiśāstram pañcapakṣiśāstre pañcapakṣiśāstrāṇi
Vocativepañcapakṣiśāstra pañcapakṣiśāstre pañcapakṣiśāstrāṇi
Accusativepañcapakṣiśāstram pañcapakṣiśāstre pañcapakṣiśāstrāṇi
Instrumentalpañcapakṣiśāstreṇa pañcapakṣiśāstrābhyām pañcapakṣiśāstraiḥ
Dativepañcapakṣiśāstrāya pañcapakṣiśāstrābhyām pañcapakṣiśāstrebhyaḥ
Ablativepañcapakṣiśāstrāt pañcapakṣiśāstrābhyām pañcapakṣiśāstrebhyaḥ
Genitivepañcapakṣiśāstrasya pañcapakṣiśāstrayoḥ pañcapakṣiśāstrāṇām
Locativepañcapakṣiśāstre pañcapakṣiśāstrayoḥ pañcapakṣiśāstreṣu

Compound pañcapakṣiśāstra -

Adverb -pañcapakṣiśāstram -pañcapakṣiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria