Declension table of ?pañcakāṣṭakacayanasūtraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcakāṣṭakacayanasūtram | pañcakāṣṭakacayanasūtre | pañcakāṣṭakacayanasūtrāṇi |
Vocative | pañcakāṣṭakacayanasūtra | pañcakāṣṭakacayanasūtre | pañcakāṣṭakacayanasūtrāṇi |
Accusative | pañcakāṣṭakacayanasūtram | pañcakāṣṭakacayanasūtre | pañcakāṣṭakacayanasūtrāṇi |
Instrumental | pañcakāṣṭakacayanasūtreṇa | pañcakāṣṭakacayanasūtrābhyām | pañcakāṣṭakacayanasūtraiḥ |
Dative | pañcakāṣṭakacayanasūtrāya | pañcakāṣṭakacayanasūtrābhyām | pañcakāṣṭakacayanasūtrebhyaḥ |
Ablative | pañcakāṣṭakacayanasūtrāt | pañcakāṣṭakacayanasūtrābhyām | pañcakāṣṭakacayanasūtrebhyaḥ |
Genitive | pañcakāṣṭakacayanasūtrasya | pañcakāṣṭakacayanasūtrayoḥ | pañcakāṣṭakacayanasūtrāṇām |
Locative | pañcakāṣṭakacayanasūtre | pañcakāṣṭakacayanasūtrayoḥ | pañcakāṣṭakacayanasūtreṣu |