Declension table of ?pañcadaśavartaniDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadaśavartani | pañcadaśavartaninī | pañcadaśavartanīni |
Vocative | pañcadaśavartani | pañcadaśavartaninī | pañcadaśavartanīni |
Accusative | pañcadaśavartani | pañcadaśavartaninī | pañcadaśavartanīni |
Instrumental | pañcadaśavartaninā | pañcadaśavartanibhyām | pañcadaśavartanibhiḥ |
Dative | pañcadaśavartanine | pañcadaśavartanibhyām | pañcadaśavartanibhyaḥ |
Ablative | pañcadaśavartaninaḥ | pañcadaśavartanibhyām | pañcadaśavartanibhyaḥ |
Genitive | pañcadaśavartaninaḥ | pañcadaśavartaninoḥ | pañcadaśavartanīnām |
Locative | pañcadaśavartanini | pañcadaśavartaninoḥ | pañcadaśavartaniṣu |