Declension table of ?patighnīlakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | patighnīlakṣaṇam | patighnīlakṣaṇe | patighnīlakṣaṇāni |
Vocative | patighnīlakṣaṇa | patighnīlakṣaṇe | patighnīlakṣaṇāni |
Accusative | patighnīlakṣaṇam | patighnīlakṣaṇe | patighnīlakṣaṇāni |
Instrumental | patighnīlakṣaṇena | patighnīlakṣaṇābhyām | patighnīlakṣaṇaiḥ |
Dative | patighnīlakṣaṇāya | patighnīlakṣaṇābhyām | patighnīlakṣaṇebhyaḥ |
Ablative | patighnīlakṣaṇāt | patighnīlakṣaṇābhyām | patighnīlakṣaṇebhyaḥ |
Genitive | patighnīlakṣaṇasya | patighnīlakṣaṇayoḥ | patighnīlakṣaṇānām |
Locative | patighnīlakṣaṇe | patighnīlakṣaṇayoḥ | patighnīlakṣaṇeṣu |