Declension table of ?patanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | patanīyam | patanīye | patanīyāni |
Vocative | patanīya | patanīye | patanīyāni |
Accusative | patanīyam | patanīye | patanīyāni |
Instrumental | patanīyena | patanīyābhyām | patanīyaiḥ |
Dative | patanīyāya | patanīyābhyām | patanīyebhyaḥ |
Ablative | patanīyāt | patanīyābhyām | patanīyebhyaḥ |
Genitive | patanīyasya | patanīyayoḥ | patanīyānām |
Locative | patanīye | patanīyayoḥ | patanīyeṣu |