Declension table of ?paryupaveśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryupaveśanam | paryupaveśane | paryupaveśanāni |
Vocative | paryupaveśana | paryupaveśane | paryupaveśanāni |
Accusative | paryupaveśanam | paryupaveśane | paryupaveśanāni |
Instrumental | paryupaveśanena | paryupaveśanābhyām | paryupaveśanaiḥ |
Dative | paryupaveśanāya | paryupaveśanābhyām | paryupaveśanebhyaḥ |
Ablative | paryupaveśanāt | paryupaveśanābhyām | paryupaveśanebhyaḥ |
Genitive | paryupaveśanasya | paryupaveśanayoḥ | paryupaveśanānām |
Locative | paryupaveśane | paryupaveśanayoḥ | paryupaveśaneṣu |