Declension table of ?paryavasthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryavasthitam | paryavasthite | paryavasthitāni |
Vocative | paryavasthita | paryavasthite | paryavasthitāni |
Accusative | paryavasthitam | paryavasthite | paryavasthitāni |
Instrumental | paryavasthitena | paryavasthitābhyām | paryavasthitaiḥ |
Dative | paryavasthitāya | paryavasthitābhyām | paryavasthitebhyaḥ |
Ablative | paryavasthitāt | paryavasthitābhyām | paryavasthitebhyaḥ |
Genitive | paryavasthitasya | paryavasthitayoḥ | paryavasthitānām |
Locative | paryavasthite | paryavasthitayoḥ | paryavasthiteṣu |