Declension table of ?paryavadhāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryavadhāraṇam | paryavadhāraṇe | paryavadhāraṇāni |
Vocative | paryavadhāraṇa | paryavadhāraṇe | paryavadhāraṇāni |
Accusative | paryavadhāraṇam | paryavadhāraṇe | paryavadhāraṇāni |
Instrumental | paryavadhāraṇena | paryavadhāraṇābhyām | paryavadhāraṇaiḥ |
Dative | paryavadhāraṇāya | paryavadhāraṇābhyām | paryavadhāraṇebhyaḥ |
Ablative | paryavadhāraṇāt | paryavadhāraṇābhyām | paryavadhāraṇebhyaḥ |
Genitive | paryavadhāraṇasya | paryavadhāraṇayoḥ | paryavadhāraṇānām |
Locative | paryavadhāraṇe | paryavadhāraṇayoḥ | paryavadhāraṇeṣu |