Declension table of ?paryastavilocanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryastavilocanam | paryastavilocane | paryastavilocanāni |
Vocative | paryastavilocana | paryastavilocane | paryastavilocanāni |
Accusative | paryastavilocanam | paryastavilocane | paryastavilocanāni |
Instrumental | paryastavilocanena | paryastavilocanābhyām | paryastavilocanaiḥ |
Dative | paryastavilocanāya | paryastavilocanābhyām | paryastavilocanebhyaḥ |
Ablative | paryastavilocanāt | paryastavilocanābhyām | paryastavilocanebhyaḥ |
Genitive | paryastavilocanasya | paryastavilocanayoḥ | paryastavilocanānām |
Locative | paryastavilocane | paryastavilocanayoḥ | paryastavilocaneṣu |