Declension table of ?parvatatṛṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvatatṛṇam | parvatatṛṇe | parvatatṛṇāni |
Vocative | parvatatṛṇa | parvatatṛṇe | parvatatṛṇāni |
Accusative | parvatatṛṇam | parvatatṛṇe | parvatatṛṇāni |
Instrumental | parvatatṛṇena | parvatatṛṇābhyām | parvatatṛṇaiḥ |
Dative | parvatatṛṇāya | parvatatṛṇābhyām | parvatatṛṇebhyaḥ |
Ablative | parvatatṛṇāt | parvatatṛṇābhyām | parvatatṛṇebhyaḥ |
Genitive | parvatatṛṇasya | parvatatṛṇayoḥ | parvatatṛṇānām |
Locative | parvatatṛṇe | parvatatṛṇayoḥ | parvatatṛṇeṣu |