Declension table of ?paruṣīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paruṣīkṛtam | paruṣīkṛte | paruṣīkṛtāni |
Vocative | paruṣīkṛta | paruṣīkṛte | paruṣīkṛtāni |
Accusative | paruṣīkṛtam | paruṣīkṛte | paruṣīkṛtāni |
Instrumental | paruṣīkṛtena | paruṣīkṛtābhyām | paruṣīkṛtaiḥ |
Dative | paruṣīkṛtāya | paruṣīkṛtābhyām | paruṣīkṛtebhyaḥ |
Ablative | paruṣīkṛtāt | paruṣīkṛtābhyām | paruṣīkṛtebhyaḥ |
Genitive | paruṣīkṛtasya | paruṣīkṛtayoḥ | paruṣīkṛtānām |
Locative | paruṣīkṛte | paruṣīkṛtayoḥ | paruṣīkṛteṣu |