Declension table of pariśuṣka

Deva

NeuterSingularDualPlural
Nominativepariśuṣkam pariśuṣke pariśuṣkāṇi
Vocativepariśuṣka pariśuṣke pariśuṣkāṇi
Accusativepariśuṣkam pariśuṣke pariśuṣkāṇi
Instrumentalpariśuṣkeṇa pariśuṣkābhyām pariśuṣkaiḥ
Dativepariśuṣkāya pariśuṣkābhyām pariśuṣkebhyaḥ
Ablativepariśuṣkāt pariśuṣkābhyām pariśuṣkebhyaḥ
Genitivepariśuṣkasya pariśuṣkayoḥ pariśuṣkāṇām
Locativepariśuṣke pariśuṣkayoḥ pariśuṣkeṣu

Compound pariśuṣka -

Adverb -pariśuṣkam -pariśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria