Declension table of ?pariyattaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariyattam | pariyatte | pariyattāni |
Vocative | pariyatta | pariyatte | pariyattāni |
Accusative | pariyattam | pariyatte | pariyattāni |
Instrumental | pariyattena | pariyattābhyām | pariyattaiḥ |
Dative | pariyattāya | pariyattābhyām | pariyattebhyaḥ |
Ablative | pariyattāt | pariyattābhyām | pariyattebhyaḥ |
Genitive | pariyattasya | pariyattayoḥ | pariyattānām |
Locative | pariyatte | pariyattayoḥ | pariyatteṣu |