Declension table of ?pariyatta

Deva

NeuterSingularDualPlural
Nominativepariyattam pariyatte pariyattāni
Vocativepariyatta pariyatte pariyattāni
Accusativepariyattam pariyatte pariyattāni
Instrumentalpariyattena pariyattābhyām pariyattaiḥ
Dativepariyattāya pariyattābhyām pariyattebhyaḥ
Ablativepariyattāt pariyattābhyām pariyattebhyaḥ
Genitivepariyattasya pariyattayoḥ pariyattānām
Locativepariyatte pariyattayoḥ pariyatteṣu

Compound pariyatta -

Adverb -pariyattam -pariyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria