Declension table of pariyajña

Deva

NeuterSingularDualPlural
Nominativepariyajñam pariyajñe pariyajñāni
Vocativepariyajña pariyajñe pariyajñāni
Accusativepariyajñam pariyajñe pariyajñāni
Instrumentalpariyajñena pariyajñābhyām pariyajñaiḥ
Dativepariyajñāya pariyajñābhyām pariyajñebhyaḥ
Ablativepariyajñāt pariyajñābhyām pariyajñebhyaḥ
Genitivepariyajñasya pariyajñayoḥ pariyajñānām
Locativepariyajñe pariyajñayoḥ pariyajñeṣu

Compound pariyajña -

Adverb -pariyajñam -pariyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria