Declension table of pariyajñaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariyajñam | pariyajñe | pariyajñāni |
Vocative | pariyajña | pariyajñe | pariyajñāni |
Accusative | pariyajñam | pariyajñe | pariyajñāni |
Instrumental | pariyajñena | pariyajñābhyām | pariyajñaiḥ |
Dative | pariyajñāya | pariyajñābhyām | pariyajñebhyaḥ |
Ablative | pariyajñāt | pariyajñābhyām | pariyajñebhyaḥ |
Genitive | pariyajñasya | pariyajñayoḥ | pariyajñānām |
Locative | pariyajñe | pariyajñayoḥ | pariyajñeṣu |