Declension table of ?parivraḍhiṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivraḍhiṣṭham | parivraḍhiṣṭhe | parivraḍhiṣṭhāni |
Vocative | parivraḍhiṣṭha | parivraḍhiṣṭhe | parivraḍhiṣṭhāni |
Accusative | parivraḍhiṣṭham | parivraḍhiṣṭhe | parivraḍhiṣṭhāni |
Instrumental | parivraḍhiṣṭhena | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhaiḥ |
Dative | parivraḍhiṣṭhāya | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhebhyaḥ |
Ablative | parivraḍhiṣṭhāt | parivraḍhiṣṭhābhyām | parivraḍhiṣṭhebhyaḥ |
Genitive | parivraḍhiṣṭhasya | parivraḍhiṣṭhayoḥ | parivraḍhiṣṭhānām |
Locative | parivraḍhiṣṭhe | parivraḍhiṣṭhayoḥ | parivraḍhiṣṭheṣu |