Declension table of ?parivañcitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivañcitam | parivañcite | parivañcitāni |
Vocative | parivañcita | parivañcite | parivañcitāni |
Accusative | parivañcitam | parivañcite | parivañcitāni |
Instrumental | parivañcitena | parivañcitābhyām | parivañcitaiḥ |
Dative | parivañcitāya | parivañcitābhyām | parivañcitebhyaḥ |
Ablative | parivañcitāt | parivañcitābhyām | parivañcitebhyaḥ |
Genitive | parivañcitasya | parivañcitayoḥ | parivañcitānām |
Locative | parivañcite | parivañcitayoḥ | parivañciteṣu |