Declension table of ?parivañcita

Deva

NeuterSingularDualPlural
Nominativeparivañcitam parivañcite parivañcitāni
Vocativeparivañcita parivañcite parivañcitāni
Accusativeparivañcitam parivañcite parivañcitāni
Instrumentalparivañcitena parivañcitābhyām parivañcitaiḥ
Dativeparivañcitāya parivañcitābhyām parivañcitebhyaḥ
Ablativeparivañcitāt parivañcitābhyām parivañcitebhyaḥ
Genitiveparivañcitasya parivañcitayoḥ parivañcitānām
Locativeparivañcite parivañcitayoḥ parivañciteṣu

Compound parivañcita -

Adverb -parivañcitam -parivañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria