Declension table of ?parivarman

Deva

NeuterSingularDualPlural
Nominativeparivarma parivarmaṇī parivarmāṇi
Vocativeparivarman parivarma parivarmaṇī parivarmāṇi
Accusativeparivarma parivarmaṇī parivarmāṇi
Instrumentalparivarmaṇā parivarmabhyām parivarmabhiḥ
Dativeparivarmaṇe parivarmabhyām parivarmabhyaḥ
Ablativeparivarmaṇaḥ parivarmabhyām parivarmabhyaḥ
Genitiveparivarmaṇaḥ parivarmaṇoḥ parivarmaṇām
Locativeparivarmaṇi parivarmaṇoḥ parivarmasu

Compound parivarma -

Adverb -parivarma -parivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria