Declension table of ?parivarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivarma | parivarmaṇī | parivarmāṇi |
Vocative | parivarman parivarma | parivarmaṇī | parivarmāṇi |
Accusative | parivarma | parivarmaṇī | parivarmāṇi |
Instrumental | parivarmaṇā | parivarmabhyām | parivarmabhiḥ |
Dative | parivarmaṇe | parivarmabhyām | parivarmabhyaḥ |
Ablative | parivarmaṇaḥ | parivarmabhyām | parivarmabhyaḥ |
Genitive | parivarmaṇaḥ | parivarmaṇoḥ | parivarmaṇām |
Locative | parivarmaṇi | parivarmaṇoḥ | parivarmasu |