Declension table of ?parivāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivāyi | parivāyiṇī | parivāyīṇi |
Vocative | parivāyin parivāyi | parivāyiṇī | parivāyīṇi |
Accusative | parivāyi | parivāyiṇī | parivāyīṇi |
Instrumental | parivāyiṇā | parivāyibhyām | parivāyibhiḥ |
Dative | parivāyiṇe | parivāyibhyām | parivāyibhyaḥ |
Ablative | parivāyiṇaḥ | parivāyibhyām | parivāyibhyaḥ |
Genitive | parivāyiṇaḥ | parivāyiṇoḥ | parivāyiṇām |
Locative | parivāyiṇi | parivāyiṇoḥ | parivāyiṣu |