Declension table of ?parivāsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parivāsitam | parivāsite | parivāsitāni |
Vocative | parivāsita | parivāsite | parivāsitāni |
Accusative | parivāsitam | parivāsite | parivāsitāni |
Instrumental | parivāsitena | parivāsitābhyām | parivāsitaiḥ |
Dative | parivāsitāya | parivāsitābhyām | parivāsitebhyaḥ |
Ablative | parivāsitāt | parivāsitābhyām | parivāsitebhyaḥ |
Genitive | parivāsitasya | parivāsitayoḥ | parivāsitānām |
Locative | parivāsite | parivāsitayoḥ | parivāsiteṣu |