Declension table of ?parivāsita

Deva

NeuterSingularDualPlural
Nominativeparivāsitam parivāsite parivāsitāni
Vocativeparivāsita parivāsite parivāsitāni
Accusativeparivāsitam parivāsite parivāsitāni
Instrumentalparivāsitena parivāsitābhyām parivāsitaiḥ
Dativeparivāsitāya parivāsitābhyām parivāsitebhyaḥ
Ablativeparivāsitāt parivāsitābhyām parivāsitebhyaḥ
Genitiveparivāsitasya parivāsitayoḥ parivāsitānām
Locativeparivāsite parivāsitayoḥ parivāsiteṣu

Compound parivāsita -

Adverb -parivāsitam -parivāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria