Declension table of ?parisaṃsthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parisaṃsthitam | parisaṃsthite | parisaṃsthitāni |
Vocative | parisaṃsthita | parisaṃsthite | parisaṃsthitāni |
Accusative | parisaṃsthitam | parisaṃsthite | parisaṃsthitāni |
Instrumental | parisaṃsthitena | parisaṃsthitābhyām | parisaṃsthitaiḥ |
Dative | parisaṃsthitāya | parisaṃsthitābhyām | parisaṃsthitebhyaḥ |
Ablative | parisaṃsthitāt | parisaṃsthitābhyām | parisaṃsthitebhyaḥ |
Genitive | parisaṃsthitasya | parisaṃsthitayoḥ | parisaṃsthitānām |
Locative | parisaṃsthite | parisaṃsthitayoḥ | parisaṃsthiteṣu |