Declension table of ?parirathyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parirathyam | parirathye | parirathyāni |
Vocative | parirathya | parirathye | parirathyāni |
Accusative | parirathyam | parirathye | parirathyāni |
Instrumental | parirathyena | parirathyābhyām | parirathyaiḥ |
Dative | parirathyāya | parirathyābhyām | parirathyebhyaḥ |
Ablative | parirathyāt | parirathyābhyām | parirathyebhyaḥ |
Genitive | parirathyasya | parirathyayoḥ | parirathyānām |
Locative | parirathye | parirathyayoḥ | parirathyeṣu |