Declension table of ?pariramitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pariramitam | pariramite | pariramitāni |
Vocative | pariramita | pariramite | pariramitāni |
Accusative | pariramitam | pariramite | pariramitāni |
Instrumental | pariramitena | pariramitābhyām | pariramitaiḥ |
Dative | pariramitāya | pariramitābhyām | pariramitebhyaḥ |
Ablative | pariramitāt | pariramitābhyām | pariramitebhyaḥ |
Genitive | pariramitasya | pariramitayoḥ | pariramitānām |
Locative | pariramite | pariramitayoḥ | pariramiteṣu |