Declension table of ?parirakṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parirakṣi | parirakṣiṇī | parirakṣīṇi |
Vocative | parirakṣin parirakṣi | parirakṣiṇī | parirakṣīṇi |
Accusative | parirakṣi | parirakṣiṇī | parirakṣīṇi |
Instrumental | parirakṣiṇā | parirakṣibhyām | parirakṣibhiḥ |
Dative | parirakṣiṇe | parirakṣibhyām | parirakṣibhyaḥ |
Ablative | parirakṣiṇaḥ | parirakṣibhyām | parirakṣibhyaḥ |
Genitive | parirakṣiṇaḥ | parirakṣiṇoḥ | parirakṣiṇām |
Locative | parirakṣiṇi | parirakṣiṇoḥ | parirakṣiṣu |